- अर्थतः _arthatḥ
- अर्थतः ind. [अर्थ-तसिल्]1 With reference to the meaning or a particular object; यच्चार्थतो गौरवम् Māl.1.7 depth of meaning; दधति परिस्फुटमर्थतो$भिधानम् Śi.7.28.-2 In fact, really, truly; न नामतः केवलमर्थतो$पि Śi.3.56. इत्यादिष्टमर्थतो भवति Mv.3.-3 For the sake of money, gain or profit; ऐश्वर्यादनपेतमीश्वरमयं लोको$र्थतः सेवते Mu.1.14.-4 On account of, by reason of.-5 By reason of wealth or a particular purpose; अर्थतः पुरुषो नारी या नारी सार्थतः पुमान् Mk.3.27.
Sanskrit-English dictionary. 2013.